| Singular | Dual | Plural |
Nominative |
प्रभुग्ना
prabhugnā
|
प्रभुग्ने
prabhugne
|
प्रभुग्नाः
prabhugnāḥ
|
Vocative |
प्रभुग्ने
prabhugne
|
प्रभुग्ने
prabhugne
|
प्रभुग्नाः
prabhugnāḥ
|
Accusative |
प्रभुग्नाम्
prabhugnām
|
प्रभुग्ने
prabhugne
|
प्रभुग्नाः
prabhugnāḥ
|
Instrumental |
प्रभुग्नया
prabhugnayā
|
प्रभुग्नाभ्याम्
prabhugnābhyām
|
प्रभुग्नाभिः
prabhugnābhiḥ
|
Dative |
प्रभुग्नायै
prabhugnāyai
|
प्रभुग्नाभ्याम्
prabhugnābhyām
|
प्रभुग्नाभ्यः
prabhugnābhyaḥ
|
Ablative |
प्रभुग्नायाः
prabhugnāyāḥ
|
प्रभुग्नाभ्याम्
prabhugnābhyām
|
प्रभुग्नाभ्यः
prabhugnābhyaḥ
|
Genitive |
प्रभुग्नायाः
prabhugnāyāḥ
|
प्रभुग्नयोः
prabhugnayoḥ
|
प्रभुग्नानाम्
prabhugnānām
|
Locative |
प्रभुग्नायाम्
prabhugnāyām
|
प्रभुग्नयोः
prabhugnayoḥ
|
प्रभुग्नासु
prabhugnāsu
|