Sanskrit tools

Sanskrit declension


Declension of प्रभुग्ना prabhugnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभुग्ना prabhugnā
प्रभुग्ने prabhugne
प्रभुग्नाः prabhugnāḥ
Vocative प्रभुग्ने prabhugne
प्रभुग्ने prabhugne
प्रभुग्नाः prabhugnāḥ
Accusative प्रभुग्नाम् prabhugnām
प्रभुग्ने prabhugne
प्रभुग्नाः prabhugnāḥ
Instrumental प्रभुग्नया prabhugnayā
प्रभुग्नाभ्याम् prabhugnābhyām
प्रभुग्नाभिः prabhugnābhiḥ
Dative प्रभुग्नायै prabhugnāyai
प्रभुग्नाभ्याम् prabhugnābhyām
प्रभुग्नाभ्यः prabhugnābhyaḥ
Ablative प्रभुग्नायाः prabhugnāyāḥ
प्रभुग्नाभ्याम् prabhugnābhyām
प्रभुग्नाभ्यः prabhugnābhyaḥ
Genitive प्रभुग्नायाः prabhugnāyāḥ
प्रभुग्नयोः prabhugnayoḥ
प्रभुग्नानाम् prabhugnānām
Locative प्रभुग्नायाम् prabhugnāyām
प्रभुग्नयोः prabhugnayoḥ
प्रभुग्नासु prabhugnāsu