| Singular | Dual | Plural |
Nominativo |
प्रभुग्ना
prabhugnā
|
प्रभुग्ने
prabhugne
|
प्रभुग्नाः
prabhugnāḥ
|
Vocativo |
प्रभुग्ने
prabhugne
|
प्रभुग्ने
prabhugne
|
प्रभुग्नाः
prabhugnāḥ
|
Acusativo |
प्रभुग्नाम्
prabhugnām
|
प्रभुग्ने
prabhugne
|
प्रभुग्नाः
prabhugnāḥ
|
Instrumental |
प्रभुग्नया
prabhugnayā
|
प्रभुग्नाभ्याम्
prabhugnābhyām
|
प्रभुग्नाभिः
prabhugnābhiḥ
|
Dativo |
प्रभुग्नायै
prabhugnāyai
|
प्रभुग्नाभ्याम्
prabhugnābhyām
|
प्रभुग्नाभ्यः
prabhugnābhyaḥ
|
Ablativo |
प्रभुग्नायाः
prabhugnāyāḥ
|
प्रभुग्नाभ्याम्
prabhugnābhyām
|
प्रभुग्नाभ्यः
prabhugnābhyaḥ
|
Genitivo |
प्रभुग्नायाः
prabhugnāyāḥ
|
प्रभुग्नयोः
prabhugnayoḥ
|
प्रभुग्नानाम्
prabhugnānām
|
Locativo |
प्रभुग्नायाम्
prabhugnāyām
|
प्रभुग्नयोः
prabhugnayoḥ
|
प्रभुग्नासु
prabhugnāsu
|