Sanskrit tools

Sanskrit declension


Declension of प्रभुक्त prabhukta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभुक्तम् prabhuktam
प्रभुक्ते prabhukte
प्रभुक्तानि prabhuktāni
Vocative प्रभुक्त prabhukta
प्रभुक्ते prabhukte
प्रभुक्तानि prabhuktāni
Accusative प्रभुक्तम् prabhuktam
प्रभुक्ते prabhukte
प्रभुक्तानि prabhuktāni
Instrumental प्रभुक्तेन prabhuktena
प्रभुक्ताभ्याम् prabhuktābhyām
प्रभुक्तैः prabhuktaiḥ
Dative प्रभुक्ताय prabhuktāya
प्रभुक्ताभ्याम् prabhuktābhyām
प्रभुक्तेभ्यः prabhuktebhyaḥ
Ablative प्रभुक्तात् prabhuktāt
प्रभुक्ताभ्याम् prabhuktābhyām
प्रभुक्तेभ्यः prabhuktebhyaḥ
Genitive प्रभुक्तस्य prabhuktasya
प्रभुक्तयोः prabhuktayoḥ
प्रभुक्तानाम् prabhuktānām
Locative प्रभुक्ते prabhukte
प्रभुक्तयोः prabhuktayoḥ
प्रभुक्तेषु prabhukteṣu