| Singular | Dual | Plural |
Nominativo |
प्रभुक्तम्
prabhuktam
|
प्रभुक्ते
prabhukte
|
प्रभुक्तानि
prabhuktāni
|
Vocativo |
प्रभुक्त
prabhukta
|
प्रभुक्ते
prabhukte
|
प्रभुक्तानि
prabhuktāni
|
Acusativo |
प्रभुक्तम्
prabhuktam
|
प्रभुक्ते
prabhukte
|
प्रभुक्तानि
prabhuktāni
|
Instrumental |
प्रभुक्तेन
prabhuktena
|
प्रभुक्ताभ्याम्
prabhuktābhyām
|
प्रभुक्तैः
prabhuktaiḥ
|
Dativo |
प्रभुक्ताय
prabhuktāya
|
प्रभुक्ताभ्याम्
prabhuktābhyām
|
प्रभुक्तेभ्यः
prabhuktebhyaḥ
|
Ablativo |
प्रभुक्तात्
prabhuktāt
|
प्रभुक्ताभ्याम्
prabhuktābhyām
|
प्रभुक्तेभ्यः
prabhuktebhyaḥ
|
Genitivo |
प्रभुक्तस्य
prabhuktasya
|
प्रभुक्तयोः
prabhuktayoḥ
|
प्रभुक्तानाम्
prabhuktānām
|
Locativo |
प्रभुक्ते
prabhukte
|
प्रभुक्तयोः
prabhuktayoḥ
|
प्रभुक्तेषु
prabhukteṣu
|