Sanskrit tools

Sanskrit declension


Declension of प्रभव prabhava, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभवम् prabhavam
प्रभवे prabhave
प्रभवाणि prabhavāṇi
Vocative प्रभव prabhava
प्रभवे prabhave
प्रभवाणि prabhavāṇi
Accusative प्रभवम् prabhavam
प्रभवे prabhave
प्रभवाणि prabhavāṇi
Instrumental प्रभवेण prabhaveṇa
प्रभवाभ्याम् prabhavābhyām
प्रभवैः prabhavaiḥ
Dative प्रभवाय prabhavāya
प्रभवाभ्याम् prabhavābhyām
प्रभवेभ्यः prabhavebhyaḥ
Ablative प्रभवात् prabhavāt
प्रभवाभ्याम् prabhavābhyām
प्रभवेभ्यः prabhavebhyaḥ
Genitive प्रभवस्य prabhavasya
प्रभवयोः prabhavayoḥ
प्रभवाणाम् prabhavāṇām
Locative प्रभवे prabhave
प्रभवयोः prabhavayoḥ
प्रभवेषु prabhaveṣu