Singular | Dual | Plural | |
Nominativo |
प्रभवम्
prabhavam |
प्रभवे
prabhave |
प्रभवाणि
prabhavāṇi |
Vocativo |
प्रभव
prabhava |
प्रभवे
prabhave |
प्रभवाणि
prabhavāṇi |
Acusativo |
प्रभवम्
prabhavam |
प्रभवे
prabhave |
प्रभवाणि
prabhavāṇi |
Instrumental |
प्रभवेण
prabhaveṇa |
प्रभवाभ्याम्
prabhavābhyām |
प्रभवैः
prabhavaiḥ |
Dativo |
प्रभवाय
prabhavāya |
प्रभवाभ्याम्
prabhavābhyām |
प्रभवेभ्यः
prabhavebhyaḥ |
Ablativo |
प्रभवात्
prabhavāt |
प्रभवाभ्याम्
prabhavābhyām |
प्रभवेभ्यः
prabhavebhyaḥ |
Genitivo |
प्रभवस्य
prabhavasya |
प्रभवयोः
prabhavayoḥ |
प्रभवाणाम्
prabhavāṇām |
Locativo |
प्रभवे
prabhave |
प्रभवयोः
prabhavayoḥ |
प्रभवेषु
prabhaveṣu |