Sanskrit tools

Sanskrit declension


Declension of प्रभवप्रभु prabhavaprabhu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभवप्रभुः prabhavaprabhuḥ
प्रभवप्रभू prabhavaprabhū
प्रभवप्रभवः prabhavaprabhavaḥ
Vocative प्रभवप्रभो prabhavaprabho
प्रभवप्रभू prabhavaprabhū
प्रभवप्रभवः prabhavaprabhavaḥ
Accusative प्रभवप्रभुम् prabhavaprabhum
प्रभवप्रभू prabhavaprabhū
प्रभवप्रभून् prabhavaprabhūn
Instrumental प्रभवप्रभुणा prabhavaprabhuṇā
प्रभवप्रभुभ्याम् prabhavaprabhubhyām
प्रभवप्रभुभिः prabhavaprabhubhiḥ
Dative प्रभवप्रभवे prabhavaprabhave
प्रभवप्रभुभ्याम् prabhavaprabhubhyām
प्रभवप्रभुभ्यः prabhavaprabhubhyaḥ
Ablative प्रभवप्रभोः prabhavaprabhoḥ
प्रभवप्रभुभ्याम् prabhavaprabhubhyām
प्रभवप्रभुभ्यः prabhavaprabhubhyaḥ
Genitive प्रभवप्रभोः prabhavaprabhoḥ
प्रभवप्रभ्वोः prabhavaprabhvoḥ
प्रभवप्रभूणाम् prabhavaprabhūṇām
Locative प्रभवप्रभौ prabhavaprabhau
प्रभवप्रभ्वोः prabhavaprabhvoḥ
प्रभवप्रभुषु prabhavaprabhuṣu