| Singular | Dual | Plural |
Nominativo |
प्रभवप्रभुः
prabhavaprabhuḥ
|
प्रभवप्रभू
prabhavaprabhū
|
प्रभवप्रभवः
prabhavaprabhavaḥ
|
Vocativo |
प्रभवप्रभो
prabhavaprabho
|
प्रभवप्रभू
prabhavaprabhū
|
प्रभवप्रभवः
prabhavaprabhavaḥ
|
Acusativo |
प्रभवप्रभुम्
prabhavaprabhum
|
प्रभवप्रभू
prabhavaprabhū
|
प्रभवप्रभून्
prabhavaprabhūn
|
Instrumental |
प्रभवप्रभुणा
prabhavaprabhuṇā
|
प्रभवप्रभुभ्याम्
prabhavaprabhubhyām
|
प्रभवप्रभुभिः
prabhavaprabhubhiḥ
|
Dativo |
प्रभवप्रभवे
prabhavaprabhave
|
प्रभवप्रभुभ्याम्
prabhavaprabhubhyām
|
प्रभवप्रभुभ्यः
prabhavaprabhubhyaḥ
|
Ablativo |
प्रभवप्रभोः
prabhavaprabhoḥ
|
प्रभवप्रभुभ्याम्
prabhavaprabhubhyām
|
प्रभवप्रभुभ्यः
prabhavaprabhubhyaḥ
|
Genitivo |
प्रभवप्रभोः
prabhavaprabhoḥ
|
प्रभवप्रभ्वोः
prabhavaprabhvoḥ
|
प्रभवप्रभूणाम्
prabhavaprabhūṇām
|
Locativo |
प्रभवप्रभौ
prabhavaprabhau
|
प्रभवप्रभ्वोः
prabhavaprabhvoḥ
|
प्रभवप्रभुषु
prabhavaprabhuṣu
|