| Singular | Dual | Plural |
Nominative |
प्रभवती
prabhavatī
|
प्रभवत्यौ
prabhavatyau
|
प्रभवत्यः
prabhavatyaḥ
|
Vocative |
प्रभवति
prabhavati
|
प्रभवत्यौ
prabhavatyau
|
प्रभवत्यः
prabhavatyaḥ
|
Accusative |
प्रभवतीम्
prabhavatīm
|
प्रभवत्यौ
prabhavatyau
|
प्रभवतीः
prabhavatīḥ
|
Instrumental |
प्रभवत्या
prabhavatyā
|
प्रभवतीभ्याम्
prabhavatībhyām
|
प्रभवतीभिः
prabhavatībhiḥ
|
Dative |
प्रभवत्यै
prabhavatyai
|
प्रभवतीभ्याम्
prabhavatībhyām
|
प्रभवतीभ्यः
prabhavatībhyaḥ
|
Ablative |
प्रभवत्याः
prabhavatyāḥ
|
प्रभवतीभ्याम्
prabhavatībhyām
|
प्रभवतीभ्यः
prabhavatībhyaḥ
|
Genitive |
प्रभवत्याः
prabhavatyāḥ
|
प्रभवत्योः
prabhavatyoḥ
|
प्रभवतीनाम्
prabhavatīnām
|
Locative |
प्रभवत्याम्
prabhavatyām
|
प्रभवत्योः
prabhavatyoḥ
|
प्रभवतीषु
prabhavatīṣu
|