Sanskrit tools

Sanskrit declension


Declension of प्रभवती prabhavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रभवती prabhavatī
प्रभवत्यौ prabhavatyau
प्रभवत्यः prabhavatyaḥ
Vocative प्रभवति prabhavati
प्रभवत्यौ prabhavatyau
प्रभवत्यः prabhavatyaḥ
Accusative प्रभवतीम् prabhavatīm
प्रभवत्यौ prabhavatyau
प्रभवतीः prabhavatīḥ
Instrumental प्रभवत्या prabhavatyā
प्रभवतीभ्याम् prabhavatībhyām
प्रभवतीभिः prabhavatībhiḥ
Dative प्रभवत्यै prabhavatyai
प्रभवतीभ्याम् prabhavatībhyām
प्रभवतीभ्यः prabhavatībhyaḥ
Ablative प्रभवत्याः prabhavatyāḥ
प्रभवतीभ्याम् prabhavatībhyām
प्रभवतीभ्यः prabhavatībhyaḥ
Genitive प्रभवत्याः prabhavatyāḥ
प्रभवत्योः prabhavatyoḥ
प्रभवतीनाम् prabhavatīnām
Locative प्रभवत्याम् prabhavatyām
प्रभवत्योः prabhavatyoḥ
प्रभवतीषु prabhavatīṣu