Sanskrit tools

Sanskrit declension


Declension of प्रभवनीय prabhavanīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभवनीयम् prabhavanīyam
प्रभवनीये prabhavanīye
प्रभवनीयानि prabhavanīyāni
Vocative प्रभवनीय prabhavanīya
प्रभवनीये prabhavanīye
प्रभवनीयानि prabhavanīyāni
Accusative प्रभवनीयम् prabhavanīyam
प्रभवनीये prabhavanīye
प्रभवनीयानि prabhavanīyāni
Instrumental प्रभवनीयेन prabhavanīyena
प्रभवनीयाभ्याम् prabhavanīyābhyām
प्रभवनीयैः prabhavanīyaiḥ
Dative प्रभवनीयाय prabhavanīyāya
प्रभवनीयाभ्याम् prabhavanīyābhyām
प्रभवनीयेभ्यः prabhavanīyebhyaḥ
Ablative प्रभवनीयात् prabhavanīyāt
प्रभवनीयाभ्याम् prabhavanīyābhyām
प्रभवनीयेभ्यः prabhavanīyebhyaḥ
Genitive प्रभवनीयस्य prabhavanīyasya
प्रभवनीययोः prabhavanīyayoḥ
प्रभवनीयानाम् prabhavanīyānām
Locative प्रभवनीये prabhavanīye
प्रभवनीययोः prabhavanīyayoḥ
प्रभवनीयेषु prabhavanīyeṣu