| Singular | Dual | Plural |
Nominativo |
प्रभवनीयम्
prabhavanīyam
|
प्रभवनीये
prabhavanīye
|
प्रभवनीयानि
prabhavanīyāni
|
Vocativo |
प्रभवनीय
prabhavanīya
|
प्रभवनीये
prabhavanīye
|
प्रभवनीयानि
prabhavanīyāni
|
Acusativo |
प्रभवनीयम्
prabhavanīyam
|
प्रभवनीये
prabhavanīye
|
प्रभवनीयानि
prabhavanīyāni
|
Instrumental |
प्रभवनीयेन
prabhavanīyena
|
प्रभवनीयाभ्याम्
prabhavanīyābhyām
|
प्रभवनीयैः
prabhavanīyaiḥ
|
Dativo |
प्रभवनीयाय
prabhavanīyāya
|
प्रभवनीयाभ्याम्
prabhavanīyābhyām
|
प्रभवनीयेभ्यः
prabhavanīyebhyaḥ
|
Ablativo |
प्रभवनीयात्
prabhavanīyāt
|
प्रभवनीयाभ्याम्
prabhavanīyābhyām
|
प्रभवनीयेभ्यः
prabhavanīyebhyaḥ
|
Genitivo |
प्रभवनीयस्य
prabhavanīyasya
|
प्रभवनीययोः
prabhavanīyayoḥ
|
प्रभवनीयानाम्
prabhavanīyānām
|
Locativo |
प्रभवनीये
prabhavanīye
|
प्रभवनीययोः
prabhavanīyayoḥ
|
प्रभवनीयेषु
prabhavanīyeṣu
|