Sanskrit tools

Sanskrit declension


Declension of प्रभविष्णु prabhaviṣṇu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभविष्णु prabhaviṣṇu
प्रभविष्णुनी prabhaviṣṇunī
प्रभविष्णूनि prabhaviṣṇūni
Vocative प्रभविष्णो prabhaviṣṇo
प्रभविष्णु prabhaviṣṇu
प्रभविष्णुनी prabhaviṣṇunī
प्रभविष्णूनि prabhaviṣṇūni
Accusative प्रभविष्णु prabhaviṣṇu
प्रभविष्णुनी prabhaviṣṇunī
प्रभविष्णूनि prabhaviṣṇūni
Instrumental प्रभविष्णुना prabhaviṣṇunā
प्रभविष्णुभ्याम् prabhaviṣṇubhyām
प्रभविष्णुभिः prabhaviṣṇubhiḥ
Dative प्रभविष्णुने prabhaviṣṇune
प्रभविष्णुभ्याम् prabhaviṣṇubhyām
प्रभविष्णुभ्यः prabhaviṣṇubhyaḥ
Ablative प्रभविष्णुनः prabhaviṣṇunaḥ
प्रभविष्णुभ्याम् prabhaviṣṇubhyām
प्रभविष्णुभ्यः prabhaviṣṇubhyaḥ
Genitive प्रभविष्णुनः prabhaviṣṇunaḥ
प्रभविष्णुनोः prabhaviṣṇunoḥ
प्रभविष्णूनाम् prabhaviṣṇūnām
Locative प्रभविष्णुनि prabhaviṣṇuni
प्रभविष्णुनोः prabhaviṣṇunoḥ
प्रभविष्णुषु prabhaviṣṇuṣu