Singular | Dual | Plural | |
Nominativo |
प्रभविष्णु
prabhaviṣṇu |
प्रभविष्णुनी
prabhaviṣṇunī |
प्रभविष्णूनि
prabhaviṣṇūni |
Vocativo |
प्रभविष्णो
prabhaviṣṇo प्रभविष्णु prabhaviṣṇu |
प्रभविष्णुनी
prabhaviṣṇunī |
प्रभविष्णूनि
prabhaviṣṇūni |
Acusativo |
प्रभविष्णु
prabhaviṣṇu |
प्रभविष्णुनी
prabhaviṣṇunī |
प्रभविष्णूनि
prabhaviṣṇūni |
Instrumental |
प्रभविष्णुना
prabhaviṣṇunā |
प्रभविष्णुभ्याम्
prabhaviṣṇubhyām |
प्रभविष्णुभिः
prabhaviṣṇubhiḥ |
Dativo |
प्रभविष्णुने
prabhaviṣṇune |
प्रभविष्णुभ्याम्
prabhaviṣṇubhyām |
प्रभविष्णुभ्यः
prabhaviṣṇubhyaḥ |
Ablativo |
प्रभविष्णुनः
prabhaviṣṇunaḥ |
प्रभविष्णुभ्याम्
prabhaviṣṇubhyām |
प्रभविष्णुभ्यः
prabhaviṣṇubhyaḥ |
Genitivo |
प्रभविष्णुनः
prabhaviṣṇunaḥ |
प्रभविष्णुनोः
prabhaviṣṇunoḥ |
प्रभविष्णूनाम्
prabhaviṣṇūnām |
Locativo |
प्रभविष्णुनि
prabhaviṣṇuni |
प्रभविष्णुनोः
prabhaviṣṇunoḥ |
प्रभविष्णुषु
prabhaviṣṇuṣu |