Sanskrit tools

Sanskrit declension


Declension of प्रभविष्णुता prabhaviṣṇutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभविष्णुता prabhaviṣṇutā
प्रभविष्णुते prabhaviṣṇute
प्रभविष्णुताः prabhaviṣṇutāḥ
Vocative प्रभविष्णुते prabhaviṣṇute
प्रभविष्णुते prabhaviṣṇute
प्रभविष्णुताः prabhaviṣṇutāḥ
Accusative प्रभविष्णुताम् prabhaviṣṇutām
प्रभविष्णुते prabhaviṣṇute
प्रभविष्णुताः prabhaviṣṇutāḥ
Instrumental प्रभविष्णुतया prabhaviṣṇutayā
प्रभविष्णुताभ्याम् prabhaviṣṇutābhyām
प्रभविष्णुताभिः prabhaviṣṇutābhiḥ
Dative प्रभविष्णुतायै prabhaviṣṇutāyai
प्रभविष्णुताभ्याम् prabhaviṣṇutābhyām
प्रभविष्णुताभ्यः prabhaviṣṇutābhyaḥ
Ablative प्रभविष्णुतायाः prabhaviṣṇutāyāḥ
प्रभविष्णुताभ्याम् prabhaviṣṇutābhyām
प्रभविष्णुताभ्यः prabhaviṣṇutābhyaḥ
Genitive प्रभविष्णुतायाः prabhaviṣṇutāyāḥ
प्रभविष्णुतयोः prabhaviṣṇutayoḥ
प्रभविष्णुतानाम् prabhaviṣṇutānām
Locative प्रभविष्णुतायाम् prabhaviṣṇutāyām
प्रभविष्णुतयोः prabhaviṣṇutayoḥ
प्रभविष्णुतासु prabhaviṣṇutāsu