| Singular | Dual | Plural |
Nominativo |
प्रभविष्णुता
prabhaviṣṇutā
|
प्रभविष्णुते
prabhaviṣṇute
|
प्रभविष्णुताः
prabhaviṣṇutāḥ
|
Vocativo |
प्रभविष्णुते
prabhaviṣṇute
|
प्रभविष्णुते
prabhaviṣṇute
|
प्रभविष्णुताः
prabhaviṣṇutāḥ
|
Acusativo |
प्रभविष्णुताम्
prabhaviṣṇutām
|
प्रभविष्णुते
prabhaviṣṇute
|
प्रभविष्णुताः
prabhaviṣṇutāḥ
|
Instrumental |
प्रभविष्णुतया
prabhaviṣṇutayā
|
प्रभविष्णुताभ्याम्
prabhaviṣṇutābhyām
|
प्रभविष्णुताभिः
prabhaviṣṇutābhiḥ
|
Dativo |
प्रभविष्णुतायै
prabhaviṣṇutāyai
|
प्रभविष्णुताभ्याम्
prabhaviṣṇutābhyām
|
प्रभविष्णुताभ्यः
prabhaviṣṇutābhyaḥ
|
Ablativo |
प्रभविष्णुतायाः
prabhaviṣṇutāyāḥ
|
प्रभविष्णुताभ्याम्
prabhaviṣṇutābhyām
|
प्रभविष्णुताभ्यः
prabhaviṣṇutābhyaḥ
|
Genitivo |
प्रभविष्णुतायाः
prabhaviṣṇutāyāḥ
|
प्रभविष्णुतयोः
prabhaviṣṇutayoḥ
|
प्रभविष्णुतानाम्
prabhaviṣṇutānām
|
Locativo |
प्रभविष्णुतायाम्
prabhaviṣṇutāyām
|
प्रभविष्णुतयोः
prabhaviṣṇutayoḥ
|
प्रभविष्णुतासु
prabhaviṣṇutāsu
|