| Singular | Dual | Plural |
Nominative |
प्रभव्यः
prabhavyaḥ
|
प्रभव्यौ
prabhavyau
|
प्रभव्याः
prabhavyāḥ
|
Vocative |
प्रभव्य
prabhavya
|
प्रभव्यौ
prabhavyau
|
प्रभव्याः
prabhavyāḥ
|
Accusative |
प्रभव्यम्
prabhavyam
|
प्रभव्यौ
prabhavyau
|
प्रभव्यान्
prabhavyān
|
Instrumental |
प्रभव्येण
prabhavyeṇa
|
प्रभव्याभ्याम्
prabhavyābhyām
|
प्रभव्यैः
prabhavyaiḥ
|
Dative |
प्रभव्याय
prabhavyāya
|
प्रभव्याभ्याम्
prabhavyābhyām
|
प्रभव्येभ्यः
prabhavyebhyaḥ
|
Ablative |
प्रभव्यात्
prabhavyāt
|
प्रभव्याभ्याम्
prabhavyābhyām
|
प्रभव्येभ्यः
prabhavyebhyaḥ
|
Genitive |
प्रभव्यस्य
prabhavyasya
|
प्रभव्ययोः
prabhavyayoḥ
|
प्रभव्याणाम्
prabhavyāṇām
|
Locative |
प्रभव्ये
prabhavye
|
प्रभव्ययोः
prabhavyayoḥ
|
प्रभव्येषु
prabhavyeṣu
|