| Singular | Dual | Plural |
Nominativo |
प्रभव्यः
prabhavyaḥ
|
प्रभव्यौ
prabhavyau
|
प्रभव्याः
prabhavyāḥ
|
Vocativo |
प्रभव्य
prabhavya
|
प्रभव्यौ
prabhavyau
|
प्रभव्याः
prabhavyāḥ
|
Acusativo |
प्रभव्यम्
prabhavyam
|
प्रभव्यौ
prabhavyau
|
प्रभव्यान्
prabhavyān
|
Instrumental |
प्रभव्येण
prabhavyeṇa
|
प्रभव्याभ्याम्
prabhavyābhyām
|
प्रभव्यैः
prabhavyaiḥ
|
Dativo |
प्रभव्याय
prabhavyāya
|
प्रभव्याभ्याम्
prabhavyābhyām
|
प्रभव्येभ्यः
prabhavyebhyaḥ
|
Ablativo |
प्रभव्यात्
prabhavyāt
|
प्रभव्याभ्याम्
prabhavyābhyām
|
प्रभव्येभ्यः
prabhavyebhyaḥ
|
Genitivo |
प्रभव्यस्य
prabhavyasya
|
प्रभव्ययोः
prabhavyayoḥ
|
प्रभव्याणाम्
prabhavyāṇām
|
Locativo |
प्रभव्ये
prabhavye
|
प्रभव्ययोः
prabhavyayoḥ
|
प्रभव्येषु
prabhavyeṣu
|