Sanskrit tools

Sanskrit declension


Declension of प्रभाव prabhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभावः prabhāvaḥ
प्रभावौ prabhāvau
प्रभावाः prabhāvāḥ
Vocative प्रभाव prabhāva
प्रभावौ prabhāvau
प्रभावाः prabhāvāḥ
Accusative प्रभावम् prabhāvam
प्रभावौ prabhāvau
प्रभावान् prabhāvān
Instrumental प्रभावेण prabhāveṇa
प्रभावाभ्याम् prabhāvābhyām
प्रभावैः prabhāvaiḥ
Dative प्रभावाय prabhāvāya
प्रभावाभ्याम् prabhāvābhyām
प्रभावेभ्यः prabhāvebhyaḥ
Ablative प्रभावात् prabhāvāt
प्रभावाभ्याम् prabhāvābhyām
प्रभावेभ्यः prabhāvebhyaḥ
Genitive प्रभावस्य prabhāvasya
प्रभावयोः prabhāvayoḥ
प्रभावाणाम् prabhāvāṇām
Locative प्रभावे prabhāve
प्रभावयोः prabhāvayoḥ
प्रभावेषु prabhāveṣu