Singular | Dual | Plural | |
Nominativo |
प्रभावः
prabhāvaḥ |
प्रभावौ
prabhāvau |
प्रभावाः
prabhāvāḥ |
Vocativo |
प्रभाव
prabhāva |
प्रभावौ
prabhāvau |
प्रभावाः
prabhāvāḥ |
Acusativo |
प्रभावम्
prabhāvam |
प्रभावौ
prabhāvau |
प्रभावान्
prabhāvān |
Instrumental |
प्रभावेण
prabhāveṇa |
प्रभावाभ्याम्
prabhāvābhyām |
प्रभावैः
prabhāvaiḥ |
Dativo |
प्रभावाय
prabhāvāya |
प्रभावाभ्याम्
prabhāvābhyām |
प्रभावेभ्यः
prabhāvebhyaḥ |
Ablativo |
प्रभावात्
prabhāvāt |
प्रभावाभ्याम्
prabhāvābhyām |
प्रभावेभ्यः
prabhāvebhyaḥ |
Genitivo |
प्रभावस्य
prabhāvasya |
प्रभावयोः
prabhāvayoḥ |
प्रभावाणाम्
prabhāvāṇām |
Locativo |
प्रभावे
prabhāve |
प्रभावयोः
prabhāvayoḥ |
प्रभावेषु
prabhāveṣu |