Sanskrit tools

Sanskrit declension


Declension of प्रभाववती prabhāvavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रभाववती prabhāvavatī
प्रभाववत्यौ prabhāvavatyau
प्रभाववत्यः prabhāvavatyaḥ
Vocative प्रभाववति prabhāvavati
प्रभाववत्यौ prabhāvavatyau
प्रभाववत्यः prabhāvavatyaḥ
Accusative प्रभाववतीम् prabhāvavatīm
प्रभाववत्यौ prabhāvavatyau
प्रभाववतीः prabhāvavatīḥ
Instrumental प्रभाववत्या prabhāvavatyā
प्रभाववतीभ्याम् prabhāvavatībhyām
प्रभाववतीभिः prabhāvavatībhiḥ
Dative प्रभाववत्यै prabhāvavatyai
प्रभाववतीभ्याम् prabhāvavatībhyām
प्रभाववतीभ्यः prabhāvavatībhyaḥ
Ablative प्रभाववत्याः prabhāvavatyāḥ
प्रभाववतीभ्याम् prabhāvavatībhyām
प्रभाववतीभ्यः prabhāvavatībhyaḥ
Genitive प्रभाववत्याः prabhāvavatyāḥ
प्रभाववत्योः prabhāvavatyoḥ
प्रभाववतीनाम् prabhāvavatīnām
Locative प्रभाववत्याम् prabhāvavatyām
प्रभाववत्योः prabhāvavatyoḥ
प्रभाववतीषु prabhāvavatīṣu