| Singular | Dual | Plural |
Nominative |
प्रभाववती
prabhāvavatī
|
प्रभाववत्यौ
prabhāvavatyau
|
प्रभाववत्यः
prabhāvavatyaḥ
|
Vocative |
प्रभाववति
prabhāvavati
|
प्रभाववत्यौ
prabhāvavatyau
|
प्रभाववत्यः
prabhāvavatyaḥ
|
Accusative |
प्रभाववतीम्
prabhāvavatīm
|
प्रभाववत्यौ
prabhāvavatyau
|
प्रभाववतीः
prabhāvavatīḥ
|
Instrumental |
प्रभाववत्या
prabhāvavatyā
|
प्रभाववतीभ्याम्
prabhāvavatībhyām
|
प्रभाववतीभिः
prabhāvavatībhiḥ
|
Dative |
प्रभाववत्यै
prabhāvavatyai
|
प्रभाववतीभ्याम्
prabhāvavatībhyām
|
प्रभाववतीभ्यः
prabhāvavatībhyaḥ
|
Ablative |
प्रभाववत्याः
prabhāvavatyāḥ
|
प्रभाववतीभ्याम्
prabhāvavatībhyām
|
प्रभाववतीभ्यः
prabhāvavatībhyaḥ
|
Genitive |
प्रभाववत्याः
prabhāvavatyāḥ
|
प्रभाववत्योः
prabhāvavatyoḥ
|
प्रभाववतीनाम्
prabhāvavatīnām
|
Locative |
प्रभाववत्याम्
prabhāvavatyām
|
प्रभाववत्योः
prabhāvavatyoḥ
|
प्रभाववतीषु
prabhāvavatīṣu
|