Sanskrit tools

Sanskrit declension


Declension of प्रभावक prabhāvaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभावकः prabhāvakaḥ
प्रभावकौ prabhāvakau
प्रभावकाः prabhāvakāḥ
Vocative प्रभावक prabhāvaka
प्रभावकौ prabhāvakau
प्रभावकाः prabhāvakāḥ
Accusative प्रभावकम् prabhāvakam
प्रभावकौ prabhāvakau
प्रभावकान् prabhāvakān
Instrumental प्रभावकेण prabhāvakeṇa
प्रभावकाभ्याम् prabhāvakābhyām
प्रभावकैः prabhāvakaiḥ
Dative प्रभावकाय prabhāvakāya
प्रभावकाभ्याम् prabhāvakābhyām
प्रभावकेभ्यः prabhāvakebhyaḥ
Ablative प्रभावकात् prabhāvakāt
प्रभावकाभ्याम् prabhāvakābhyām
प्रभावकेभ्यः prabhāvakebhyaḥ
Genitive प्रभावकस्य prabhāvakasya
प्रभावकयोः prabhāvakayoḥ
प्रभावकाणाम् prabhāvakāṇām
Locative प्रभावके prabhāvake
प्रभावकयोः prabhāvakayoḥ
प्रभावकेषु prabhāvakeṣu