| Singular | Dual | Plural |
Nominativo |
प्रभावकः
prabhāvakaḥ
|
प्रभावकौ
prabhāvakau
|
प्रभावकाः
prabhāvakāḥ
|
Vocativo |
प्रभावक
prabhāvaka
|
प्रभावकौ
prabhāvakau
|
प्रभावकाः
prabhāvakāḥ
|
Acusativo |
प्रभावकम्
prabhāvakam
|
प्रभावकौ
prabhāvakau
|
प्रभावकान्
prabhāvakān
|
Instrumental |
प्रभावकेण
prabhāvakeṇa
|
प्रभावकाभ्याम्
prabhāvakābhyām
|
प्रभावकैः
prabhāvakaiḥ
|
Dativo |
प्रभावकाय
prabhāvakāya
|
प्रभावकाभ्याम्
prabhāvakābhyām
|
प्रभावकेभ्यः
prabhāvakebhyaḥ
|
Ablativo |
प्रभावकात्
prabhāvakāt
|
प्रभावकाभ्याम्
prabhāvakābhyām
|
प्रभावकेभ्यः
prabhāvakebhyaḥ
|
Genitivo |
प्रभावकस्य
prabhāvakasya
|
प्रभावकयोः
prabhāvakayoḥ
|
प्रभावकाणाम्
prabhāvakāṇām
|
Locativo |
प्रभावके
prabhāvake
|
प्रभावकयोः
prabhāvakayoḥ
|
प्रभावकेषु
prabhāvakeṣu
|