| Singular | Dual | Plural |
Nominative |
प्रभावका
prabhāvakā
|
प्रभावके
prabhāvake
|
प्रभावकाः
prabhāvakāḥ
|
Vocative |
प्रभावके
prabhāvake
|
प्रभावके
prabhāvake
|
प्रभावकाः
prabhāvakāḥ
|
Accusative |
प्रभावकाम्
prabhāvakām
|
प्रभावके
prabhāvake
|
प्रभावकाः
prabhāvakāḥ
|
Instrumental |
प्रभावकया
prabhāvakayā
|
प्रभावकाभ्याम्
prabhāvakābhyām
|
प्रभावकाभिः
prabhāvakābhiḥ
|
Dative |
प्रभावकायै
prabhāvakāyai
|
प्रभावकाभ्याम्
prabhāvakābhyām
|
प्रभावकाभ्यः
prabhāvakābhyaḥ
|
Ablative |
प्रभावकायाः
prabhāvakāyāḥ
|
प्रभावकाभ्याम्
prabhāvakābhyām
|
प्रभावकाभ्यः
prabhāvakābhyaḥ
|
Genitive |
प्रभावकायाः
prabhāvakāyāḥ
|
प्रभावकयोः
prabhāvakayoḥ
|
प्रभावकाणाम्
prabhāvakāṇām
|
Locative |
प्रभावकायाम्
prabhāvakāyām
|
प्रभावकयोः
prabhāvakayoḥ
|
प्रभावकासु
prabhāvakāsu
|