| Singular | Dual | Plural |
Nominativo |
प्रभावका
prabhāvakā
|
प्रभावके
prabhāvake
|
प्रभावकाः
prabhāvakāḥ
|
Vocativo |
प्रभावके
prabhāvake
|
प्रभावके
prabhāvake
|
प्रभावकाः
prabhāvakāḥ
|
Acusativo |
प्रभावकाम्
prabhāvakām
|
प्रभावके
prabhāvake
|
प्रभावकाः
prabhāvakāḥ
|
Instrumental |
प्रभावकया
prabhāvakayā
|
प्रभावकाभ्याम्
prabhāvakābhyām
|
प्रभावकाभिः
prabhāvakābhiḥ
|
Dativo |
प्रभावकायै
prabhāvakāyai
|
प्रभावकाभ्याम्
prabhāvakābhyām
|
प्रभावकाभ्यः
prabhāvakābhyaḥ
|
Ablativo |
प्रभावकायाः
prabhāvakāyāḥ
|
प्रभावकाभ्याम्
prabhāvakābhyām
|
प्रभावकाभ्यः
prabhāvakābhyaḥ
|
Genitivo |
प्रभावकायाः
prabhāvakāyāḥ
|
प्रभावकयोः
prabhāvakayoḥ
|
प्रभावकाणाम्
prabhāvakāṇām
|
Locativo |
प्रभावकायाम्
prabhāvakāyām
|
प्रभावकयोः
prabhāvakayoḥ
|
प्रभावकासु
prabhāvakāsu
|