| Singular | Dual | Plural |
Nominative |
प्रभावनी
prabhāvanī
|
प्रभावन्यौ
prabhāvanyau
|
प्रभावन्यः
prabhāvanyaḥ
|
Vocative |
प्रभावनि
prabhāvani
|
प्रभावन्यौ
prabhāvanyau
|
प्रभावन्यः
prabhāvanyaḥ
|
Accusative |
प्रभावनीम्
prabhāvanīm
|
प्रभावन्यौ
prabhāvanyau
|
प्रभावनीः
prabhāvanīḥ
|
Instrumental |
प्रभावन्या
prabhāvanyā
|
प्रभावनीभ्याम्
prabhāvanībhyām
|
प्रभावनीभिः
prabhāvanībhiḥ
|
Dative |
प्रभावन्यै
prabhāvanyai
|
प्रभावनीभ्याम्
prabhāvanībhyām
|
प्रभावनीभ्यः
prabhāvanībhyaḥ
|
Ablative |
प्रभावन्याः
prabhāvanyāḥ
|
प्रभावनीभ्याम्
prabhāvanībhyām
|
प्रभावनीभ्यः
prabhāvanībhyaḥ
|
Genitive |
प्रभावन्याः
prabhāvanyāḥ
|
प्रभावन्योः
prabhāvanyoḥ
|
प्रभावनीनाम्
prabhāvanīnām
|
Locative |
प्रभावन्याम्
prabhāvanyām
|
प्रभावन्योः
prabhāvanyoḥ
|
प्रभावनीषु
prabhāvanīṣu
|