Sanskrit tools

Sanskrit declension


Declension of प्रभावयितृ prabhāvayitṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative प्रभावयिता prabhāvayitā
प्रभावयितारौ prabhāvayitārau
प्रभावयितारः prabhāvayitāraḥ
Vocative प्रभावयितः prabhāvayitaḥ
प्रभावयितारौ prabhāvayitārau
प्रभावयितारः prabhāvayitāraḥ
Accusative प्रभावयितारम् prabhāvayitāram
प्रभावयितारौ prabhāvayitārau
प्रभावयितॄन् prabhāvayitṝn
Instrumental प्रभावयित्रा prabhāvayitrā
प्रभावयितृभ्याम् prabhāvayitṛbhyām
प्रभावयितृभिः prabhāvayitṛbhiḥ
Dative प्रभावयित्रे prabhāvayitre
प्रभावयितृभ्याम् prabhāvayitṛbhyām
प्रभावयितृभ्यः prabhāvayitṛbhyaḥ
Ablative प्रभावयितुः prabhāvayituḥ
प्रभावयितृभ्याम् prabhāvayitṛbhyām
प्रभावयितृभ्यः prabhāvayitṛbhyaḥ
Genitive प्रभावयितुः prabhāvayituḥ
प्रभावयित्रोः prabhāvayitroḥ
प्रभावयितॄणाम् prabhāvayitṝṇām
Locative प्रभावयितरि prabhāvayitari
प्रभावयित्रोः prabhāvayitroḥ
प्रभावयितृषु prabhāvayitṛṣu