| Singular | Dual | Plural |
Nominativo |
प्रभावयिता
prabhāvayitā
|
प्रभावयितारौ
prabhāvayitārau
|
प्रभावयितारः
prabhāvayitāraḥ
|
Vocativo |
प्रभावयितः
prabhāvayitaḥ
|
प्रभावयितारौ
prabhāvayitārau
|
प्रभावयितारः
prabhāvayitāraḥ
|
Acusativo |
प्रभावयितारम्
prabhāvayitāram
|
प्रभावयितारौ
prabhāvayitārau
|
प्रभावयितॄन्
prabhāvayitṝn
|
Instrumental |
प्रभावयित्रा
prabhāvayitrā
|
प्रभावयितृभ्याम्
prabhāvayitṛbhyām
|
प्रभावयितृभिः
prabhāvayitṛbhiḥ
|
Dativo |
प्रभावयित्रे
prabhāvayitre
|
प्रभावयितृभ्याम्
prabhāvayitṛbhyām
|
प्रभावयितृभ्यः
prabhāvayitṛbhyaḥ
|
Ablativo |
प्रभावयितुः
prabhāvayituḥ
|
प्रभावयितृभ्याम्
prabhāvayitṛbhyām
|
प्रभावयितृभ्यः
prabhāvayitṛbhyaḥ
|
Genitivo |
प्रभावयितुः
prabhāvayituḥ
|
प्रभावयित्रोः
prabhāvayitroḥ
|
प्रभावयितॄणाम्
prabhāvayitṝṇām
|
Locativo |
प्रभावयितरि
prabhāvayitari
|
प्रभावयित्रोः
prabhāvayitroḥ
|
प्रभावयितृषु
prabhāvayitṛṣu
|