| Singular | Dual | Plural |
Nominative |
प्रभावी
prabhāvī
|
प्रभाविणौ
prabhāviṇau
|
प्रभाविणः
prabhāviṇaḥ
|
Vocative |
प्रभाविन्
prabhāvin
|
प्रभाविणौ
prabhāviṇau
|
प्रभाविणः
prabhāviṇaḥ
|
Accusative |
प्रभाविणम्
prabhāviṇam
|
प्रभाविणौ
prabhāviṇau
|
प्रभाविणः
prabhāviṇaḥ
|
Instrumental |
प्रभाविणा
prabhāviṇā
|
प्रभाविभ्याम्
prabhāvibhyām
|
प्रभाविभिः
prabhāvibhiḥ
|
Dative |
प्रभाविणे
prabhāviṇe
|
प्रभाविभ्याम्
prabhāvibhyām
|
प्रभाविभ्यः
prabhāvibhyaḥ
|
Ablative |
प्रभाविणः
prabhāviṇaḥ
|
प्रभाविभ्याम्
prabhāvibhyām
|
प्रभाविभ्यः
prabhāvibhyaḥ
|
Genitive |
प्रभाविणः
prabhāviṇaḥ
|
प्रभाविणोः
prabhāviṇoḥ
|
प्रभाविणम्
prabhāviṇam
|
Locative |
प्रभाविणि
prabhāviṇi
|
प्रभाविणोः
prabhāviṇoḥ
|
प्रभाविषु
prabhāviṣu
|