| Singular | Dual | Plural |
Nominativo |
प्रभावी
prabhāvī
|
प्रभाविणौ
prabhāviṇau
|
प्रभाविणः
prabhāviṇaḥ
|
Vocativo |
प्रभाविन्
prabhāvin
|
प्रभाविणौ
prabhāviṇau
|
प्रभाविणः
prabhāviṇaḥ
|
Acusativo |
प्रभाविणम्
prabhāviṇam
|
प्रभाविणौ
prabhāviṇau
|
प्रभाविणः
prabhāviṇaḥ
|
Instrumental |
प्रभाविणा
prabhāviṇā
|
प्रभाविभ्याम्
prabhāvibhyām
|
प्रभाविभिः
prabhāvibhiḥ
|
Dativo |
प्रभाविणे
prabhāviṇe
|
प्रभाविभ्याम्
prabhāvibhyām
|
प्रभाविभ्यः
prabhāvibhyaḥ
|
Ablativo |
प्रभाविणः
prabhāviṇaḥ
|
प्रभाविभ्याम्
prabhāvibhyām
|
प्रभाविभ्यः
prabhāvibhyaḥ
|
Genitivo |
प्रभाविणः
prabhāviṇaḥ
|
प्रभाविणोः
prabhāviṇoḥ
|
प्रभाविणम्
prabhāviṇam
|
Locativo |
प्रभाविणि
prabhāviṇi
|
प्रभाविणोः
prabhāviṇoḥ
|
प्रभाविषु
prabhāviṣu
|