| Singular | Dual | Plural |
Nominative |
प्रभाविणी
prabhāviṇī
|
प्रभाविण्यौ
prabhāviṇyau
|
प्रभाविण्यः
prabhāviṇyaḥ
|
Vocative |
प्रभाविणि
prabhāviṇi
|
प्रभाविण्यौ
prabhāviṇyau
|
प्रभाविण्यः
prabhāviṇyaḥ
|
Accusative |
प्रभाविणीम्
prabhāviṇīm
|
प्रभाविण्यौ
prabhāviṇyau
|
प्रभाविणीः
prabhāviṇīḥ
|
Instrumental |
प्रभाविण्या
prabhāviṇyā
|
प्रभाविणीभ्याम्
prabhāviṇībhyām
|
प्रभाविणीभिः
prabhāviṇībhiḥ
|
Dative |
प्रभाविण्यै
prabhāviṇyai
|
प्रभाविणीभ्याम्
prabhāviṇībhyām
|
प्रभाविणीभ्यः
prabhāviṇībhyaḥ
|
Ablative |
प्रभाविण्याः
prabhāviṇyāḥ
|
प्रभाविणीभ्याम्
prabhāviṇībhyām
|
प्रभाविणीभ्यः
prabhāviṇībhyaḥ
|
Genitive |
प्रभाविण्याः
prabhāviṇyāḥ
|
प्रभाविण्योः
prabhāviṇyoḥ
|
प्रभाविणीनाम्
prabhāviṇīnām
|
Locative |
प्रभाविण्याम्
prabhāviṇyām
|
प्रभाविण्योः
prabhāviṇyoḥ
|
प्रभाविणीषु
prabhāviṇīṣu
|