Singular | Dual | Plural | |
Nominative |
प्रभावि
prabhāvi |
प्रभाविणी
prabhāviṇī |
प्रभावीणि
prabhāvīṇi |
Vocative |
प्रभावि
prabhāvi प्रभाविन् prabhāvin |
प्रभाविणी
prabhāviṇī |
प्रभावीणि
prabhāvīṇi |
Accusative |
प्रभावि
prabhāvi |
प्रभाविणी
prabhāviṇī |
प्रभावीणि
prabhāvīṇi |
Instrumental |
प्रभाविणा
prabhāviṇā |
प्रभाविभ्याम्
prabhāvibhyām |
प्रभाविभिः
prabhāvibhiḥ |
Dative |
प्रभाविणे
prabhāviṇe |
प्रभाविभ्याम्
prabhāvibhyām |
प्रभाविभ्यः
prabhāvibhyaḥ |
Ablative |
प्रभाविणः
prabhāviṇaḥ |
प्रभाविभ्याम्
prabhāvibhyām |
प्रभाविभ्यः
prabhāvibhyaḥ |
Genitive |
प्रभाविणः
prabhāviṇaḥ |
प्रभाविणोः
prabhāviṇoḥ |
प्रभाविणम्
prabhāviṇam |
Locative |
प्रभाविणि
prabhāviṇi |
प्रभाविणोः
prabhāviṇoḥ |
प्रभाविषु
prabhāviṣu |