Singular | Dual | Plural | |
Nominativo |
प्रभावि
prabhāvi |
प्रभाविणी
prabhāviṇī |
प्रभावीणि
prabhāvīṇi |
Vocativo |
प्रभावि
prabhāvi प्रभाविन् prabhāvin |
प्रभाविणी
prabhāviṇī |
प्रभावीणि
prabhāvīṇi |
Acusativo |
प्रभावि
prabhāvi |
प्रभाविणी
prabhāviṇī |
प्रभावीणि
prabhāvīṇi |
Instrumental |
प्रभाविणा
prabhāviṇā |
प्रभाविभ्याम्
prabhāvibhyām |
प्रभाविभिः
prabhāvibhiḥ |
Dativo |
प्रभाविणे
prabhāviṇe |
प्रभाविभ्याम्
prabhāvibhyām |
प्रभाविभ्यः
prabhāvibhyaḥ |
Ablativo |
प्रभाविणः
prabhāviṇaḥ |
प्रभाविभ्याम्
prabhāvibhyām |
प्रभाविभ्यः
prabhāvibhyaḥ |
Genitivo |
प्रभाविणः
prabhāviṇaḥ |
प्रभाविणोः
prabhāviṇoḥ |
प्रभाविणम्
prabhāviṇam |
Locativo |
प्रभाविणि
prabhāviṇi |
प्रभाविणोः
prabhāviṇoḥ |
प्रभाविषु
prabhāviṣu |