Singular | Dual | Plural | |
Nominative |
प्रभ्वी
prabhvī |
प्रभ्व्यौ
prabhvyau |
प्रभ्व्यः
prabhvyaḥ |
Vocative |
प्रभ्वि
prabhvi |
प्रभ्व्यौ
prabhvyau |
प्रभ्व्यः
prabhvyaḥ |
Accusative |
प्रभ्वीम्
prabhvīm |
प्रभ्व्यौ
prabhvyau |
प्रभ्वीः
prabhvīḥ |
Instrumental |
प्रभ्व्या
prabhvyā |
प्रभ्वीभ्याम्
prabhvībhyām |
प्रभ्वीभिः
prabhvībhiḥ |
Dative |
प्रभ्व्यै
prabhvyai |
प्रभ्वीभ्याम्
prabhvībhyām |
प्रभ्वीभ्यः
prabhvībhyaḥ |
Ablative |
प्रभ्व्याः
prabhvyāḥ |
प्रभ्वीभ्याम्
prabhvībhyām |
प्रभ्वीभ्यः
prabhvībhyaḥ |
Genitive |
प्रभ्व्याः
prabhvyāḥ |
प्रभ्व्योः
prabhvyoḥ |
प्रभ्वीणाम्
prabhvīṇām |
Locative |
प्रभ्व्याम्
prabhvyām |
प्रभ्व्योः
prabhvyoḥ |
प्रभ्वीषु
prabhvīṣu |