Sanskrit tools

Sanskrit declension


Declension of प्रभुता prabhutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभुता prabhutā
प्रभुते prabhute
प्रभुताः prabhutāḥ
Vocative प्रभुते prabhute
प्रभुते prabhute
प्रभुताः prabhutāḥ
Accusative प्रभुताम् prabhutām
प्रभुते prabhute
प्रभुताः prabhutāḥ
Instrumental प्रभुतया prabhutayā
प्रभुताभ्याम् prabhutābhyām
प्रभुताभिः prabhutābhiḥ
Dative प्रभुतायै prabhutāyai
प्रभुताभ्याम् prabhutābhyām
प्रभुताभ्यः prabhutābhyaḥ
Ablative प्रभुतायाः prabhutāyāḥ
प्रभुताभ्याम् prabhutābhyām
प्रभुताभ्यः prabhutābhyaḥ
Genitive प्रभुतायाः prabhutāyāḥ
प्रभुतयोः prabhutayoḥ
प्रभुतानाम् prabhutānām
Locative प्रभुतायाम् prabhutāyām
प्रभुतयोः prabhutayoḥ
प्रभुतासु prabhutāsu