Singular | Dual | Plural | |
Nominativo |
प्रभुता
prabhutā |
प्रभुते
prabhute |
प्रभुताः
prabhutāḥ |
Vocativo |
प्रभुते
prabhute |
प्रभुते
prabhute |
प्रभुताः
prabhutāḥ |
Acusativo |
प्रभुताम्
prabhutām |
प्रभुते
prabhute |
प्रभुताः
prabhutāḥ |
Instrumental |
प्रभुतया
prabhutayā |
प्रभुताभ्याम्
prabhutābhyām |
प्रभुताभिः
prabhutābhiḥ |
Dativo |
प्रभुतायै
prabhutāyai |
प्रभुताभ्याम्
prabhutābhyām |
प्रभुताभ्यः
prabhutābhyaḥ |
Ablativo |
प्रभुतायाः
prabhutāyāḥ |
प्रभुताभ्याम्
prabhutābhyām |
प्रभुताभ्यः
prabhutābhyaḥ |
Genitivo |
प्रभुतायाः
prabhutāyāḥ |
प्रभुतयोः
prabhutayoḥ |
प्रभुतानाम्
prabhutānām |
Locativo |
प्रभुतायाम्
prabhutāyām |
प्रभुतयोः
prabhutayoḥ |
प्रभुतासु
prabhutāsu |