Sanskrit tools

Sanskrit declension


Declension of प्रभुत्व prabhutva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभुत्वम् prabhutvam
प्रभुत्वे prabhutve
प्रभुत्वानि prabhutvāni
Vocative प्रभुत्व prabhutva
प्रभुत्वे prabhutve
प्रभुत्वानि prabhutvāni
Accusative प्रभुत्वम् prabhutvam
प्रभुत्वे prabhutve
प्रभुत्वानि prabhutvāni
Instrumental प्रभुत्वेन prabhutvena
प्रभुत्वाभ्याम् prabhutvābhyām
प्रभुत्वैः prabhutvaiḥ
Dative प्रभुत्वाय prabhutvāya
प्रभुत्वाभ्याम् prabhutvābhyām
प्रभुत्वेभ्यः prabhutvebhyaḥ
Ablative प्रभुत्वात् prabhutvāt
प्रभुत्वाभ्याम् prabhutvābhyām
प्रभुत्वेभ्यः prabhutvebhyaḥ
Genitive प्रभुत्वस्य prabhutvasya
प्रभुत्वयोः prabhutvayoḥ
प्रभुत्वानाम् prabhutvānām
Locative प्रभुत्वे prabhutve
प्रभुत्वयोः prabhutvayoḥ
प्रभुत्वेषु prabhutveṣu