| Singular | Dual | Plural |
Nominativo |
प्रभुत्वम्
prabhutvam
|
प्रभुत्वे
prabhutve
|
प्रभुत्वानि
prabhutvāni
|
Vocativo |
प्रभुत्व
prabhutva
|
प्रभुत्वे
prabhutve
|
प्रभुत्वानि
prabhutvāni
|
Acusativo |
प्रभुत्वम्
prabhutvam
|
प्रभुत्वे
prabhutve
|
प्रभुत्वानि
prabhutvāni
|
Instrumental |
प्रभुत्वेन
prabhutvena
|
प्रभुत्वाभ्याम्
prabhutvābhyām
|
प्रभुत्वैः
prabhutvaiḥ
|
Dativo |
प्रभुत्वाय
prabhutvāya
|
प्रभुत्वाभ्याम्
prabhutvābhyām
|
प्रभुत्वेभ्यः
prabhutvebhyaḥ
|
Ablativo |
प्रभुत्वात्
prabhutvāt
|
प्रभुत्वाभ्याम्
prabhutvābhyām
|
प्रभुत्वेभ्यः
prabhutvebhyaḥ
|
Genitivo |
प्रभुत्वस्य
prabhutvasya
|
प्रभुत्वयोः
prabhutvayoḥ
|
प्रभुत्वानाम्
prabhutvānām
|
Locativo |
प्रभुत्वे
prabhutve
|
प्रभुत्वयोः
prabhutvayoḥ
|
प्रभुत्वेषु
prabhutveṣu
|