Sanskrit tools

Sanskrit declension


Declension of प्रभुत्वाक्षेप prabhutvākṣepa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभुत्वाक्षेपः prabhutvākṣepaḥ
प्रभुत्वाक्षेपौ prabhutvākṣepau
प्रभुत्वाक्षेपाः prabhutvākṣepāḥ
Vocative प्रभुत्वाक्षेप prabhutvākṣepa
प्रभुत्वाक्षेपौ prabhutvākṣepau
प्रभुत्वाक्षेपाः prabhutvākṣepāḥ
Accusative प्रभुत्वाक्षेपम् prabhutvākṣepam
प्रभुत्वाक्षेपौ prabhutvākṣepau
प्रभुत्वाक्षेपान् prabhutvākṣepān
Instrumental प्रभुत्वाक्षेपेण prabhutvākṣepeṇa
प्रभुत्वाक्षेपाभ्याम् prabhutvākṣepābhyām
प्रभुत्वाक्षेपैः prabhutvākṣepaiḥ
Dative प्रभुत्वाक्षेपाय prabhutvākṣepāya
प्रभुत्वाक्षेपाभ्याम् prabhutvākṣepābhyām
प्रभुत्वाक्षेपेभ्यः prabhutvākṣepebhyaḥ
Ablative प्रभुत्वाक्षेपात् prabhutvākṣepāt
प्रभुत्वाक्षेपाभ्याम् prabhutvākṣepābhyām
प्रभुत्वाक्षेपेभ्यः prabhutvākṣepebhyaḥ
Genitive प्रभुत्वाक्षेपस्य prabhutvākṣepasya
प्रभुत्वाक्षेपयोः prabhutvākṣepayoḥ
प्रभुत्वाक्षेपाणाम् prabhutvākṣepāṇām
Locative प्रभुत्वाक्षेपे prabhutvākṣepe
प्रभुत्वाक्षेपयोः prabhutvākṣepayoḥ
प्रभुत्वाक्षेपेषु prabhutvākṣepeṣu