| Singular | Dual | Plural |
Nominativo |
प्रभुत्वाक्षेपः
prabhutvākṣepaḥ
|
प्रभुत्वाक्षेपौ
prabhutvākṣepau
|
प्रभुत्वाक्षेपाः
prabhutvākṣepāḥ
|
Vocativo |
प्रभुत्वाक्षेप
prabhutvākṣepa
|
प्रभुत्वाक्षेपौ
prabhutvākṣepau
|
प्रभुत्वाक्षेपाः
prabhutvākṣepāḥ
|
Acusativo |
प्रभुत्वाक्षेपम्
prabhutvākṣepam
|
प्रभुत्वाक्षेपौ
prabhutvākṣepau
|
प्रभुत्वाक्षेपान्
prabhutvākṣepān
|
Instrumental |
प्रभुत्वाक्षेपेण
prabhutvākṣepeṇa
|
प्रभुत्वाक्षेपाभ्याम्
prabhutvākṣepābhyām
|
प्रभुत्वाक्षेपैः
prabhutvākṣepaiḥ
|
Dativo |
प्रभुत्वाक्षेपाय
prabhutvākṣepāya
|
प्रभुत्वाक्षेपाभ्याम्
prabhutvākṣepābhyām
|
प्रभुत्वाक्षेपेभ्यः
prabhutvākṣepebhyaḥ
|
Ablativo |
प्रभुत्वाक्षेपात्
prabhutvākṣepāt
|
प्रभुत्वाक्षेपाभ्याम्
prabhutvākṣepābhyām
|
प्रभुत्वाक्षेपेभ्यः
prabhutvākṣepebhyaḥ
|
Genitivo |
प्रभुत्वाक्षेपस्य
prabhutvākṣepasya
|
प्रभुत्वाक्षेपयोः
prabhutvākṣepayoḥ
|
प्रभुत्वाक्षेपाणाम्
prabhutvākṣepāṇām
|
Locativo |
प्रभुत्वाक्षेपे
prabhutvākṣepe
|
प्रभुत्वाक्षेपयोः
prabhutvākṣepayoḥ
|
प्रभुत्वाक्षेपेषु
prabhutvākṣepeṣu
|