Sanskrit tools

Sanskrit declension


Declension of प्रभुभक्ता prabhubhaktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभुभक्ता prabhubhaktā
प्रभुभक्ते prabhubhakte
प्रभुभक्ताः prabhubhaktāḥ
Vocative प्रभुभक्ते prabhubhakte
प्रभुभक्ते prabhubhakte
प्रभुभक्ताः prabhubhaktāḥ
Accusative प्रभुभक्ताम् prabhubhaktām
प्रभुभक्ते prabhubhakte
प्रभुभक्ताः prabhubhaktāḥ
Instrumental प्रभुभक्तया prabhubhaktayā
प्रभुभक्ताभ्याम् prabhubhaktābhyām
प्रभुभक्ताभिः prabhubhaktābhiḥ
Dative प्रभुभक्तायै prabhubhaktāyai
प्रभुभक्ताभ्याम् prabhubhaktābhyām
प्रभुभक्ताभ्यः prabhubhaktābhyaḥ
Ablative प्रभुभक्तायाः prabhubhaktāyāḥ
प्रभुभक्ताभ्याम् prabhubhaktābhyām
प्रभुभक्ताभ्यः prabhubhaktābhyaḥ
Genitive प्रभुभक्तायाः prabhubhaktāyāḥ
प्रभुभक्तयोः prabhubhaktayoḥ
प्रभुभक्तानाम् prabhubhaktānām
Locative प्रभुभक्तायाम् prabhubhaktāyām
प्रभुभक्तयोः prabhubhaktayoḥ
प्रभुभक्तासु prabhubhaktāsu