| Singular | Dual | Plural |
Nominativo |
प्रभुभक्ता
prabhubhaktā
|
प्रभुभक्ते
prabhubhakte
|
प्रभुभक्ताः
prabhubhaktāḥ
|
Vocativo |
प्रभुभक्ते
prabhubhakte
|
प्रभुभक्ते
prabhubhakte
|
प्रभुभक्ताः
prabhubhaktāḥ
|
Acusativo |
प्रभुभक्ताम्
prabhubhaktām
|
प्रभुभक्ते
prabhubhakte
|
प्रभुभक्ताः
prabhubhaktāḥ
|
Instrumental |
प्रभुभक्तया
prabhubhaktayā
|
प्रभुभक्ताभ्याम्
prabhubhaktābhyām
|
प्रभुभक्ताभिः
prabhubhaktābhiḥ
|
Dativo |
प्रभुभक्तायै
prabhubhaktāyai
|
प्रभुभक्ताभ्याम्
prabhubhaktābhyām
|
प्रभुभक्ताभ्यः
prabhubhaktābhyaḥ
|
Ablativo |
प्रभुभक्तायाः
prabhubhaktāyāḥ
|
प्रभुभक्ताभ्याम्
prabhubhaktābhyām
|
प्रभुभक्ताभ्यः
prabhubhaktābhyaḥ
|
Genitivo |
प्रभुभक्तायाः
prabhubhaktāyāḥ
|
प्रभुभक्तयोः
prabhubhaktayoḥ
|
प्रभुभक्तानाम्
prabhubhaktānām
|
Locativo |
प्रभुभक्तायाम्
prabhubhaktāyām
|
प्रभुभक्तयोः
prabhubhaktayoḥ
|
प्रभुभक्तासु
prabhubhaktāsu
|