Sanskrit tools

Sanskrit declension


Declension of प्रभुलिङ्गचरित्र prabhuliṅgacaritra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभुलिङ्गचरित्रम् prabhuliṅgacaritram
प्रभुलिङ्गचरित्रे prabhuliṅgacaritre
प्रभुलिङ्गचरित्राणि prabhuliṅgacaritrāṇi
Vocative प्रभुलिङ्गचरित्र prabhuliṅgacaritra
प्रभुलिङ्गचरित्रे prabhuliṅgacaritre
प्रभुलिङ्गचरित्राणि prabhuliṅgacaritrāṇi
Accusative प्रभुलिङ्गचरित्रम् prabhuliṅgacaritram
प्रभुलिङ्गचरित्रे prabhuliṅgacaritre
प्रभुलिङ्गचरित्राणि prabhuliṅgacaritrāṇi
Instrumental प्रभुलिङ्गचरित्रेण prabhuliṅgacaritreṇa
प्रभुलिङ्गचरित्राभ्याम् prabhuliṅgacaritrābhyām
प्रभुलिङ्गचरित्रैः prabhuliṅgacaritraiḥ
Dative प्रभुलिङ्गचरित्राय prabhuliṅgacaritrāya
प्रभुलिङ्गचरित्राभ्याम् prabhuliṅgacaritrābhyām
प्रभुलिङ्गचरित्रेभ्यः prabhuliṅgacaritrebhyaḥ
Ablative प्रभुलिङ्गचरित्रात् prabhuliṅgacaritrāt
प्रभुलिङ्गचरित्राभ्याम् prabhuliṅgacaritrābhyām
प्रभुलिङ्गचरित्रेभ्यः prabhuliṅgacaritrebhyaḥ
Genitive प्रभुलिङ्गचरित्रस्य prabhuliṅgacaritrasya
प्रभुलिङ्गचरित्रयोः prabhuliṅgacaritrayoḥ
प्रभुलिङ्गचरित्राणाम् prabhuliṅgacaritrāṇām
Locative प्रभुलिङ्गचरित्रे prabhuliṅgacaritre
प्रभुलिङ्गचरित्रयोः prabhuliṅgacaritrayoḥ
प्रभुलिङ्गचरित्रेषु prabhuliṅgacaritreṣu