| Singular | Dual | Plural |
Nominative |
प्रभुलिङ्गचरित्रम्
prabhuliṅgacaritram
|
प्रभुलिङ्गचरित्रे
prabhuliṅgacaritre
|
प्रभुलिङ्गचरित्राणि
prabhuliṅgacaritrāṇi
|
Vocative |
प्रभुलिङ्गचरित्र
prabhuliṅgacaritra
|
प्रभुलिङ्गचरित्रे
prabhuliṅgacaritre
|
प्रभुलिङ्गचरित्राणि
prabhuliṅgacaritrāṇi
|
Accusative |
प्रभुलिङ्गचरित्रम्
prabhuliṅgacaritram
|
प्रभुलिङ्गचरित्रे
prabhuliṅgacaritre
|
प्रभुलिङ्गचरित्राणि
prabhuliṅgacaritrāṇi
|
Instrumental |
प्रभुलिङ्गचरित्रेण
prabhuliṅgacaritreṇa
|
प्रभुलिङ्गचरित्राभ्याम्
prabhuliṅgacaritrābhyām
|
प्रभुलिङ्गचरित्रैः
prabhuliṅgacaritraiḥ
|
Dative |
प्रभुलिङ्गचरित्राय
prabhuliṅgacaritrāya
|
प्रभुलिङ्गचरित्राभ्याम्
prabhuliṅgacaritrābhyām
|
प्रभुलिङ्गचरित्रेभ्यः
prabhuliṅgacaritrebhyaḥ
|
Ablative |
प्रभुलिङ्गचरित्रात्
prabhuliṅgacaritrāt
|
प्रभुलिङ्गचरित्राभ्याम्
prabhuliṅgacaritrābhyām
|
प्रभुलिङ्गचरित्रेभ्यः
prabhuliṅgacaritrebhyaḥ
|
Genitive |
प्रभुलिङ्गचरित्रस्य
prabhuliṅgacaritrasya
|
प्रभुलिङ्गचरित्रयोः
prabhuliṅgacaritrayoḥ
|
प्रभुलिङ्गचरित्राणाम्
prabhuliṅgacaritrāṇām
|
Locative |
प्रभुलिङ्गचरित्रे
prabhuliṅgacaritre
|
प्रभुलिङ्गचरित्रयोः
prabhuliṅgacaritrayoḥ
|
प्रभुलिङ्गचरित्रेषु
prabhuliṅgacaritreṣu
|