| Singular | Dual | Plural |
Nominativo |
प्रभुलिङ्गचरित्रम्
prabhuliṅgacaritram
|
प्रभुलिङ्गचरित्रे
prabhuliṅgacaritre
|
प्रभुलिङ्गचरित्राणि
prabhuliṅgacaritrāṇi
|
Vocativo |
प्रभुलिङ्गचरित्र
prabhuliṅgacaritra
|
प्रभुलिङ्गचरित्रे
prabhuliṅgacaritre
|
प्रभुलिङ्गचरित्राणि
prabhuliṅgacaritrāṇi
|
Acusativo |
प्रभुलिङ्गचरित्रम्
prabhuliṅgacaritram
|
प्रभुलिङ्गचरित्रे
prabhuliṅgacaritre
|
प्रभुलिङ्गचरित्राणि
prabhuliṅgacaritrāṇi
|
Instrumental |
प्रभुलिङ्गचरित्रेण
prabhuliṅgacaritreṇa
|
प्रभुलिङ्गचरित्राभ्याम्
prabhuliṅgacaritrābhyām
|
प्रभुलिङ्गचरित्रैः
prabhuliṅgacaritraiḥ
|
Dativo |
प्रभुलिङ्गचरित्राय
prabhuliṅgacaritrāya
|
प्रभुलिङ्गचरित्राभ्याम्
prabhuliṅgacaritrābhyām
|
प्रभुलिङ्गचरित्रेभ्यः
prabhuliṅgacaritrebhyaḥ
|
Ablativo |
प्रभुलिङ्गचरित्रात्
prabhuliṅgacaritrāt
|
प्रभुलिङ्गचरित्राभ्याम्
prabhuliṅgacaritrābhyām
|
प्रभुलिङ्गचरित्रेभ्यः
prabhuliṅgacaritrebhyaḥ
|
Genitivo |
प्रभुलिङ्गचरित्रस्य
prabhuliṅgacaritrasya
|
प्रभुलिङ्गचरित्रयोः
prabhuliṅgacaritrayoḥ
|
प्रभुलिङ्गचरित्राणाम्
prabhuliṅgacaritrāṇām
|
Locativo |
प्रभुलिङ्गचरित्रे
prabhuliṅgacaritre
|
प्रभुलिङ्गचरित्रयोः
prabhuliṅgacaritrayoḥ
|
प्रभुलिङ्गचरित्रेषु
prabhuliṅgacaritreṣu
|