Sanskrit tools

Sanskrit declension


Declension of प्रभुलिङ्गलीला prabhuliṅgalīlā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभुलिङ्गलीला prabhuliṅgalīlā
प्रभुलिङ्गलीले prabhuliṅgalīle
प्रभुलिङ्गलीलाः prabhuliṅgalīlāḥ
Vocative प्रभुलिङ्गलीले prabhuliṅgalīle
प्रभुलिङ्गलीले prabhuliṅgalīle
प्रभुलिङ्गलीलाः prabhuliṅgalīlāḥ
Accusative प्रभुलिङ्गलीलाम् prabhuliṅgalīlām
प्रभुलिङ्गलीले prabhuliṅgalīle
प्रभुलिङ्गलीलाः prabhuliṅgalīlāḥ
Instrumental प्रभुलिङ्गलीलया prabhuliṅgalīlayā
प्रभुलिङ्गलीलाभ्याम् prabhuliṅgalīlābhyām
प्रभुलिङ्गलीलाभिः prabhuliṅgalīlābhiḥ
Dative प्रभुलिङ्गलीलायै prabhuliṅgalīlāyai
प्रभुलिङ्गलीलाभ्याम् prabhuliṅgalīlābhyām
प्रभुलिङ्गलीलाभ्यः prabhuliṅgalīlābhyaḥ
Ablative प्रभुलिङ्गलीलायाः prabhuliṅgalīlāyāḥ
प्रभुलिङ्गलीलाभ्याम् prabhuliṅgalīlābhyām
प्रभुलिङ्गलीलाभ्यः prabhuliṅgalīlābhyaḥ
Genitive प्रभुलिङ्गलीलायाः prabhuliṅgalīlāyāḥ
प्रभुलिङ्गलीलयोः prabhuliṅgalīlayoḥ
प्रभुलिङ्गलीलानाम् prabhuliṅgalīlānām
Locative प्रभुलिङ्गलीलायाम् prabhuliṅgalīlāyām
प्रभुलिङ्गलीलयोः prabhuliṅgalīlayoḥ
प्रभुलिङ्गलीलासु prabhuliṅgalīlāsu