| Singular | Dual | Plural |
Nominativo |
प्रभुलिङ्गलीला
prabhuliṅgalīlā
|
प्रभुलिङ्गलीले
prabhuliṅgalīle
|
प्रभुलिङ्गलीलाः
prabhuliṅgalīlāḥ
|
Vocativo |
प्रभुलिङ्गलीले
prabhuliṅgalīle
|
प्रभुलिङ्गलीले
prabhuliṅgalīle
|
प्रभुलिङ्गलीलाः
prabhuliṅgalīlāḥ
|
Acusativo |
प्रभुलिङ्गलीलाम्
prabhuliṅgalīlām
|
प्रभुलिङ्गलीले
prabhuliṅgalīle
|
प्रभुलिङ्गलीलाः
prabhuliṅgalīlāḥ
|
Instrumental |
प्रभुलिङ्गलीलया
prabhuliṅgalīlayā
|
प्रभुलिङ्गलीलाभ्याम्
prabhuliṅgalīlābhyām
|
प्रभुलिङ्गलीलाभिः
prabhuliṅgalīlābhiḥ
|
Dativo |
प्रभुलिङ्गलीलायै
prabhuliṅgalīlāyai
|
प्रभुलिङ्गलीलाभ्याम्
prabhuliṅgalīlābhyām
|
प्रभुलिङ्गलीलाभ्यः
prabhuliṅgalīlābhyaḥ
|
Ablativo |
प्रभुलिङ्गलीलायाः
prabhuliṅgalīlāyāḥ
|
प्रभुलिङ्गलीलाभ्याम्
prabhuliṅgalīlābhyām
|
प्रभुलिङ्गलीलाभ्यः
prabhuliṅgalīlābhyaḥ
|
Genitivo |
प्रभुलिङ्गलीलायाः
prabhuliṅgalīlāyāḥ
|
प्रभुलिङ्गलीलयोः
prabhuliṅgalīlayoḥ
|
प्रभुलिङ्गलीलानाम्
prabhuliṅgalīlānām
|
Locativo |
प्रभुलिङ्गलीलायाम्
prabhuliṅgalīlāyām
|
प्रभुलिङ्गलीलयोः
prabhuliṅgalīlayoḥ
|
प्रभुलिङ्गलीलासु
prabhuliṅgalīlāsu
|