Sanskrit tools

Sanskrit declension


Declension of प्रभुवंश prabhuvaṁśa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभुवंशम् prabhuvaṁśam
प्रभुवंशे prabhuvaṁśe
प्रभुवंशानि prabhuvaṁśāni
Vocative प्रभुवंश prabhuvaṁśa
प्रभुवंशे prabhuvaṁśe
प्रभुवंशानि prabhuvaṁśāni
Accusative प्रभुवंशम् prabhuvaṁśam
प्रभुवंशे prabhuvaṁśe
प्रभुवंशानि prabhuvaṁśāni
Instrumental प्रभुवंशेन prabhuvaṁśena
प्रभुवंशाभ्याम् prabhuvaṁśābhyām
प्रभुवंशैः prabhuvaṁśaiḥ
Dative प्रभुवंशाय prabhuvaṁśāya
प्रभुवंशाभ्याम् prabhuvaṁśābhyām
प्रभुवंशेभ्यः prabhuvaṁśebhyaḥ
Ablative प्रभुवंशात् prabhuvaṁśāt
प्रभुवंशाभ्याम् prabhuvaṁśābhyām
प्रभुवंशेभ्यः prabhuvaṁśebhyaḥ
Genitive प्रभुवंशस्य prabhuvaṁśasya
प्रभुवंशयोः prabhuvaṁśayoḥ
प्रभुवंशानाम् prabhuvaṁśānām
Locative प्रभुवंशे prabhuvaṁśe
प्रभुवंशयोः prabhuvaṁśayoḥ
प्रभुवंशेषु prabhuvaṁśeṣu