| Singular | Dual | Plural |
Nominativo |
प्रभुवंशम्
prabhuvaṁśam
|
प्रभुवंशे
prabhuvaṁśe
|
प्रभुवंशानि
prabhuvaṁśāni
|
Vocativo |
प्रभुवंश
prabhuvaṁśa
|
प्रभुवंशे
prabhuvaṁśe
|
प्रभुवंशानि
prabhuvaṁśāni
|
Acusativo |
प्रभुवंशम्
prabhuvaṁśam
|
प्रभुवंशे
prabhuvaṁśe
|
प्रभुवंशानि
prabhuvaṁśāni
|
Instrumental |
प्रभुवंशेन
prabhuvaṁśena
|
प्रभुवंशाभ्याम्
prabhuvaṁśābhyām
|
प्रभुवंशैः
prabhuvaṁśaiḥ
|
Dativo |
प्रभुवंशाय
prabhuvaṁśāya
|
प्रभुवंशाभ्याम्
prabhuvaṁśābhyām
|
प्रभुवंशेभ्यः
prabhuvaṁśebhyaḥ
|
Ablativo |
प्रभुवंशात्
prabhuvaṁśāt
|
प्रभुवंशाभ्याम्
prabhuvaṁśābhyām
|
प्रभुवंशेभ्यः
prabhuvaṁśebhyaḥ
|
Genitivo |
प्रभुवंशस्य
prabhuvaṁśasya
|
प्रभुवंशयोः
prabhuvaṁśayoḥ
|
प्रभुवंशानाम्
prabhuvaṁśānām
|
Locativo |
प्रभुवंशे
prabhuvaṁśe
|
प्रभुवंशयोः
prabhuvaṁśayoḥ
|
प्रभुवंशेषु
prabhuvaṁśeṣu
|