Sanskrit tools

Sanskrit declension


Declension of प्रभूत्व prabhūtva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभूत्वम् prabhūtvam
प्रभूत्वे prabhūtve
प्रभूत्वानि prabhūtvāni
Vocative प्रभूत्व prabhūtva
प्रभूत्वे prabhūtve
प्रभूत्वानि prabhūtvāni
Accusative प्रभूत्वम् prabhūtvam
प्रभूत्वे prabhūtve
प्रभूत्वानि prabhūtvāni
Instrumental प्रभूत्वेन prabhūtvena
प्रभूत्वाभ्याम् prabhūtvābhyām
प्रभूत्वैः prabhūtvaiḥ
Dative प्रभूत्वाय prabhūtvāya
प्रभूत्वाभ्याम् prabhūtvābhyām
प्रभूत्वेभ्यः prabhūtvebhyaḥ
Ablative प्रभूत्वात् prabhūtvāt
प्रभूत्वाभ्याम् prabhūtvābhyām
प्रभूत्वेभ्यः prabhūtvebhyaḥ
Genitive प्रभूत्वस्य prabhūtvasya
प्रभूत्वयोः prabhūtvayoḥ
प्रभूत्वानाम् prabhūtvānām
Locative प्रभूत्वे prabhūtve
प्रभूत्वयोः prabhūtvayoḥ
प्रभूत्वेषु prabhūtveṣu