| Singular | Dual | Plural |
Nominative |
प्रभूत्वम्
prabhūtvam
|
प्रभूत्वे
prabhūtve
|
प्रभूत्वानि
prabhūtvāni
|
Vocative |
प्रभूत्व
prabhūtva
|
प्रभूत्वे
prabhūtve
|
प्रभूत्वानि
prabhūtvāni
|
Accusative |
प्रभूत्वम्
prabhūtvam
|
प्रभूत्वे
prabhūtve
|
प्रभूत्वानि
prabhūtvāni
|
Instrumental |
प्रभूत्वेन
prabhūtvena
|
प्रभूत्वाभ्याम्
prabhūtvābhyām
|
प्रभूत्वैः
prabhūtvaiḥ
|
Dative |
प्रभूत्वाय
prabhūtvāya
|
प्रभूत्वाभ्याम्
prabhūtvābhyām
|
प्रभूत्वेभ्यः
prabhūtvebhyaḥ
|
Ablative |
प्रभूत्वात्
prabhūtvāt
|
प्रभूत्वाभ्याम्
prabhūtvābhyām
|
प्रभूत्वेभ्यः
prabhūtvebhyaḥ
|
Genitive |
प्रभूत्वस्य
prabhūtvasya
|
प्रभूत्वयोः
prabhūtvayoḥ
|
प्रभूत्वानाम्
prabhūtvānām
|
Locative |
प्रभूत्वे
prabhūtve
|
प्रभूत्वयोः
prabhūtvayoḥ
|
प्रभूत्वेषु
prabhūtveṣu
|