| Singular | Dual | Plural |
Nominativo |
प्रभूत्वम्
prabhūtvam
|
प्रभूत्वे
prabhūtve
|
प्रभूत्वानि
prabhūtvāni
|
Vocativo |
प्रभूत्व
prabhūtva
|
प्रभूत्वे
prabhūtve
|
प्रभूत्वानि
prabhūtvāni
|
Acusativo |
प्रभूत्वम्
prabhūtvam
|
प्रभूत्वे
prabhūtve
|
प्रभूत्वानि
prabhūtvāni
|
Instrumental |
प्रभूत्वेन
prabhūtvena
|
प्रभूत्वाभ्याम्
prabhūtvābhyām
|
प्रभूत्वैः
prabhūtvaiḥ
|
Dativo |
प्रभूत्वाय
prabhūtvāya
|
प्रभूत्वाभ्याम्
prabhūtvābhyām
|
प्रभूत्वेभ्यः
prabhūtvebhyaḥ
|
Ablativo |
प्रभूत्वात्
prabhūtvāt
|
प्रभूत्वाभ्याम्
prabhūtvābhyām
|
प्रभूत्वेभ्यः
prabhūtvebhyaḥ
|
Genitivo |
प्रभूत्वस्य
prabhūtvasya
|
प्रभूत्वयोः
prabhūtvayoḥ
|
प्रभूत्वानाम्
prabhūtvānām
|
Locativo |
प्रभूत्वे
prabhūtve
|
प्रभूत्वयोः
prabhūtvayoḥ
|
प्रभूत्वेषु
prabhūtveṣu
|