| Singular | Dual | Plural |
Nominative |
प्रभूवस्वी
prabhūvasvī
|
प्रभूवस्व्यौ
prabhūvasvyau
|
प्रभूवस्व्यः
prabhūvasvyaḥ
|
Vocative |
प्रभूवस्वि
prabhūvasvi
|
प्रभूवस्व्यौ
prabhūvasvyau
|
प्रभूवस्व्यः
prabhūvasvyaḥ
|
Accusative |
प्रभूवस्वीम्
prabhūvasvīm
|
प्रभूवस्व्यौ
prabhūvasvyau
|
प्रभूवस्वीः
prabhūvasvīḥ
|
Instrumental |
प्रभूवस्व्या
prabhūvasvyā
|
प्रभूवस्वीभ्याम्
prabhūvasvībhyām
|
प्रभूवस्वीभिः
prabhūvasvībhiḥ
|
Dative |
प्रभूवस्व्यै
prabhūvasvyai
|
प्रभूवस्वीभ्याम्
prabhūvasvībhyām
|
प्रभूवस्वीभ्यः
prabhūvasvībhyaḥ
|
Ablative |
प्रभूवस्व्याः
prabhūvasvyāḥ
|
प्रभूवस्वीभ्याम्
prabhūvasvībhyām
|
प्रभूवस्वीभ्यः
prabhūvasvībhyaḥ
|
Genitive |
प्रभूवस्व्याः
prabhūvasvyāḥ
|
प्रभूवस्व्योः
prabhūvasvyoḥ
|
प्रभूवस्वीनाम्
prabhūvasvīnām
|
Locative |
प्रभूवस्व्याम्
prabhūvasvyām
|
प्रभूवस्व्योः
prabhūvasvyoḥ
|
प्रभूवस्वीषु
prabhūvasvīṣu
|